तिङन्तावली ?वङ्क्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमवङ्कति वङ्कतः वङ्कन्ति
मध्यमवङ्कसि वङ्कथः वङ्कथ
उत्तमवङ्कामि वङ्कावः वङ्कामः


आत्मनेपदेएकद्विबहु
प्रथमवङ्कते वङ्केते वङ्कन्ते
मध्यमवङ्कसे वङ्केथे वङ्कध्वे
उत्तमवङ्के वङ्कावहे वङ्कामहे


कर्मणिएकद्विबहु
प्रथमवङ्क्यते वङ्क्येते वङ्क्यन्ते
मध्यमवङ्क्यसे वङ्क्येथे वङ्क्यध्वे
उत्तमवङ्क्ये वङ्क्यावहे वङ्क्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअवङ्कत् अवङ्कताम् अवङ्कन्
मध्यमअवङ्कः अवङ्कतम् अवङ्कत
उत्तमअवङ्कम् अवङ्काव अवङ्काम


आत्मनेपदेएकद्विबहु
प्रथमअवङ्कत अवङ्केताम् अवङ्कन्त
मध्यमअवङ्कथाः अवङ्केथाम् अवङ्कध्वम्
उत्तमअवङ्के अवङ्कावहि अवङ्कामहि


कर्मणिएकद्विबहु
प्रथमअवङ्क्यत अवङ्क्येताम् अवङ्क्यन्त
मध्यमअवङ्क्यथाः अवङ्क्येथाम् अवङ्क्यध्वम्
उत्तमअवङ्क्ये अवङ्क्यावहि अवङ्क्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमवङ्केत् वङ्केताम् वङ्केयुः
मध्यमवङ्केः वङ्केतम् वङ्केत
उत्तमवङ्केयम् वङ्केव वङ्केम


आत्मनेपदेएकद्विबहु
प्रथमवङ्केत वङ्केयाताम् वङ्केरन्
मध्यमवङ्केथाः वङ्केयाथाम् वङ्केध्वम्
उत्तमवङ्केय वङ्केवहि वङ्केमहि


कर्मणिएकद्विबहु
प्रथमवङ्क्येत वङ्क्येयाताम् वङ्क्येरन्
मध्यमवङ्क्येथाः वङ्क्येयाथाम् वङ्क्येध्वम्
उत्तमवङ्क्येय वङ्क्येवहि वङ्क्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमवङ्कतु वङ्कताम् वङ्कन्तु
मध्यमवङ्क वङ्कतम् वङ्कत
उत्तमवङ्कानि वङ्काव वङ्काम


आत्मनेपदेएकद्विबहु
प्रथमवङ्कताम् वङ्केताम् वङ्कन्ताम्
मध्यमवङ्कस्व वङ्केथाम् वङ्कध्वम्
उत्तमवङ्कै वङ्कावहै वङ्कामहै


कर्मणिएकद्विबहु
प्रथमवङ्क्यताम् वङ्क्येताम् वङ्क्यन्ताम्
मध्यमवङ्क्यस्व वङ्क्येथाम् वङ्क्यध्वम्
उत्तमवङ्क्यै वङ्क्यावहै वङ्क्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमवङ्किष्यति वङ्किष्यतः वङ्किष्यन्ति
मध्यमवङ्किष्यसि वङ्किष्यथः वङ्किष्यथ
उत्तमवङ्किष्यामि वङ्किष्यावः वङ्किष्यामः


आत्मनेपदेएकद्विबहु
प्रथमवङ्किष्यते वङ्किष्येते वङ्किष्यन्ते
मध्यमवङ्किष्यसे वङ्किष्येथे वङ्किष्यध्वे
उत्तमवङ्किष्ये वङ्किष्यावहे वङ्किष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमवङ्किता वङ्कितारौ वङ्कितारः
मध्यमवङ्कितासि वङ्कितास्थः वङ्कितास्थ
उत्तमवङ्कितास्मि वङ्कितास्वः वङ्कितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमववङ्क ववङ्कतुः ववङ्कुः
मध्यमववङ्किथ ववङ्कथुः ववङ्क
उत्तमववङ्क ववङ्किव ववङ्किम


आत्मनेपदेएकद्विबहु
प्रथमववङ्के ववङ्काते ववङ्किरे
मध्यमववङ्किषे ववङ्काथे ववङ्किध्वे
उत्तमववङ्के ववङ्किवहे ववङ्किमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमवङ्क्यात् वङ्क्यास्ताम् वङ्क्यासुः
मध्यमवङ्क्याः वङ्क्यास्तम् वङ्क्यास्त
उत्तमवङ्क्यासम् वङ्क्यास्व वङ्क्यास्म

कृदन्त

क्त
वङ्कित m. n. वङ्किता f.

क्तवतु
वङ्कितवत् m. n. वङ्कितवती f.

शतृ
वङ्कत् m. n. वङ्कन्ती f.

शानच्
वङ्कमान m. n. वङ्कमाना f.

शानच् कर्मणि
वङ्क्यमान m. n. वङ्क्यमाना f.

लुडादेश पर
वङ्किष्यत् m. n. वङ्किष्यन्ती f.

लुडादेश आत्म
वङ्किष्यमाण m. n. वङ्किष्यमाणा f.

तव्य
वङ्कितव्य m. n. वङ्कितव्या f.

यत्
वङ्क्य m. n. वङ्क्या f.

अनीयर्
वङ्कनीय m. n. वङ्कनीया f.

लिडादेश पर
ववङ्क्वस् m. n. ववङ्कुषी f.

लिडादेश आत्म
ववङ्कान m. n. ववङ्काना f.

अव्यय

तुमुन्
वङ्कितुम्

क्त्वा
वङ्कित्वा

ल्यप्
॰वङ्क्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria