Declension table of ?vaṅkyamāna

Deva

NeuterSingularDualPlural
Nominativevaṅkyamānam vaṅkyamāne vaṅkyamānāni
Vocativevaṅkyamāna vaṅkyamāne vaṅkyamānāni
Accusativevaṅkyamānam vaṅkyamāne vaṅkyamānāni
Instrumentalvaṅkyamānena vaṅkyamānābhyām vaṅkyamānaiḥ
Dativevaṅkyamānāya vaṅkyamānābhyām vaṅkyamānebhyaḥ
Ablativevaṅkyamānāt vaṅkyamānābhyām vaṅkyamānebhyaḥ
Genitivevaṅkyamānasya vaṅkyamānayoḥ vaṅkyamānānām
Locativevaṅkyamāne vaṅkyamānayoḥ vaṅkyamāneṣu

Compound vaṅkyamāna -

Adverb -vaṅkyamānam -vaṅkyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria