Declension table of ?vaṅkanīyā

Deva

FeminineSingularDualPlural
Nominativevaṅkanīyā vaṅkanīye vaṅkanīyāḥ
Vocativevaṅkanīye vaṅkanīye vaṅkanīyāḥ
Accusativevaṅkanīyām vaṅkanīye vaṅkanīyāḥ
Instrumentalvaṅkanīyayā vaṅkanīyābhyām vaṅkanīyābhiḥ
Dativevaṅkanīyāyai vaṅkanīyābhyām vaṅkanīyābhyaḥ
Ablativevaṅkanīyāyāḥ vaṅkanīyābhyām vaṅkanīyābhyaḥ
Genitivevaṅkanīyāyāḥ vaṅkanīyayoḥ vaṅkanīyānām
Locativevaṅkanīyāyām vaṅkanīyayoḥ vaṅkanīyāsu

Adverb -vaṅkanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria