Declension table of ?vaṅkitavatī

Deva

FeminineSingularDualPlural
Nominativevaṅkitavatī vaṅkitavatyau vaṅkitavatyaḥ
Vocativevaṅkitavati vaṅkitavatyau vaṅkitavatyaḥ
Accusativevaṅkitavatīm vaṅkitavatyau vaṅkitavatīḥ
Instrumentalvaṅkitavatyā vaṅkitavatībhyām vaṅkitavatībhiḥ
Dativevaṅkitavatyai vaṅkitavatībhyām vaṅkitavatībhyaḥ
Ablativevaṅkitavatyāḥ vaṅkitavatībhyām vaṅkitavatībhyaḥ
Genitivevaṅkitavatyāḥ vaṅkitavatyoḥ vaṅkitavatīnām
Locativevaṅkitavatyām vaṅkitavatyoḥ vaṅkitavatīṣu

Compound vaṅkitavati - vaṅkitavatī -

Adverb -vaṅkitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria