Declension table of ?vaṅkyamāna

Deva

MasculineSingularDualPlural
Nominativevaṅkyamānaḥ vaṅkyamānau vaṅkyamānāḥ
Vocativevaṅkyamāna vaṅkyamānau vaṅkyamānāḥ
Accusativevaṅkyamānam vaṅkyamānau vaṅkyamānān
Instrumentalvaṅkyamānena vaṅkyamānābhyām vaṅkyamānaiḥ vaṅkyamānebhiḥ
Dativevaṅkyamānāya vaṅkyamānābhyām vaṅkyamānebhyaḥ
Ablativevaṅkyamānāt vaṅkyamānābhyām vaṅkyamānebhyaḥ
Genitivevaṅkyamānasya vaṅkyamānayoḥ vaṅkyamānānām
Locativevaṅkyamāne vaṅkyamānayoḥ vaṅkyamāneṣu

Compound vaṅkyamāna -

Adverb -vaṅkyamānam -vaṅkyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria