Declension table of ?vaṅkyamānā

Deva

FeminineSingularDualPlural
Nominativevaṅkyamānā vaṅkyamāne vaṅkyamānāḥ
Vocativevaṅkyamāne vaṅkyamāne vaṅkyamānāḥ
Accusativevaṅkyamānām vaṅkyamāne vaṅkyamānāḥ
Instrumentalvaṅkyamānayā vaṅkyamānābhyām vaṅkyamānābhiḥ
Dativevaṅkyamānāyai vaṅkyamānābhyām vaṅkyamānābhyaḥ
Ablativevaṅkyamānāyāḥ vaṅkyamānābhyām vaṅkyamānābhyaḥ
Genitivevaṅkyamānāyāḥ vaṅkyamānayoḥ vaṅkyamānānām
Locativevaṅkyamānāyām vaṅkyamānayoḥ vaṅkyamānāsu

Adverb -vaṅkyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria