Declension table of ?vaṅkamāna

Deva

MasculineSingularDualPlural
Nominativevaṅkamānaḥ vaṅkamānau vaṅkamānāḥ
Vocativevaṅkamāna vaṅkamānau vaṅkamānāḥ
Accusativevaṅkamānam vaṅkamānau vaṅkamānān
Instrumentalvaṅkamānena vaṅkamānābhyām vaṅkamānaiḥ vaṅkamānebhiḥ
Dativevaṅkamānāya vaṅkamānābhyām vaṅkamānebhyaḥ
Ablativevaṅkamānāt vaṅkamānābhyām vaṅkamānebhyaḥ
Genitivevaṅkamānasya vaṅkamānayoḥ vaṅkamānānām
Locativevaṅkamāne vaṅkamānayoḥ vaṅkamāneṣu

Compound vaṅkamāna -

Adverb -vaṅkamānam -vaṅkamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria