Declension table of ?vavaṅkvas

Deva

NeuterSingularDualPlural
Nominativevavaṅkvat vavaṅkuṣī vavaṅkvāṃsi
Vocativevavaṅkvat vavaṅkuṣī vavaṅkvāṃsi
Accusativevavaṅkvat vavaṅkuṣī vavaṅkvāṃsi
Instrumentalvavaṅkuṣā vavaṅkvadbhyām vavaṅkvadbhiḥ
Dativevavaṅkuṣe vavaṅkvadbhyām vavaṅkvadbhyaḥ
Ablativevavaṅkuṣaḥ vavaṅkvadbhyām vavaṅkvadbhyaḥ
Genitivevavaṅkuṣaḥ vavaṅkuṣoḥ vavaṅkuṣām
Locativevavaṅkuṣi vavaṅkuṣoḥ vavaṅkvatsu

Compound vavaṅkvat -

Adverb -vavaṅkvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria