Declension table of ?vaṅkanīya

Deva

MasculineSingularDualPlural
Nominativevaṅkanīyaḥ vaṅkanīyau vaṅkanīyāḥ
Vocativevaṅkanīya vaṅkanīyau vaṅkanīyāḥ
Accusativevaṅkanīyam vaṅkanīyau vaṅkanīyān
Instrumentalvaṅkanīyena vaṅkanīyābhyām vaṅkanīyaiḥ vaṅkanīyebhiḥ
Dativevaṅkanīyāya vaṅkanīyābhyām vaṅkanīyebhyaḥ
Ablativevaṅkanīyāt vaṅkanīyābhyām vaṅkanīyebhyaḥ
Genitivevaṅkanīyasya vaṅkanīyayoḥ vaṅkanīyānām
Locativevaṅkanīye vaṅkanīyayoḥ vaṅkanīyeṣu

Compound vaṅkanīya -

Adverb -vaṅkanīyam -vaṅkanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria