Declension table of ?vaṅkiṣyat

Deva

MasculineSingularDualPlural
Nominativevaṅkiṣyan vaṅkiṣyantau vaṅkiṣyantaḥ
Vocativevaṅkiṣyan vaṅkiṣyantau vaṅkiṣyantaḥ
Accusativevaṅkiṣyantam vaṅkiṣyantau vaṅkiṣyataḥ
Instrumentalvaṅkiṣyatā vaṅkiṣyadbhyām vaṅkiṣyadbhiḥ
Dativevaṅkiṣyate vaṅkiṣyadbhyām vaṅkiṣyadbhyaḥ
Ablativevaṅkiṣyataḥ vaṅkiṣyadbhyām vaṅkiṣyadbhyaḥ
Genitivevaṅkiṣyataḥ vaṅkiṣyatoḥ vaṅkiṣyatām
Locativevaṅkiṣyati vaṅkiṣyatoḥ vaṅkiṣyatsu

Compound vaṅkiṣyat -

Adverb -vaṅkiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria