Declension table of ?vaṅkitavyā

Deva

FeminineSingularDualPlural
Nominativevaṅkitavyā vaṅkitavye vaṅkitavyāḥ
Vocativevaṅkitavye vaṅkitavye vaṅkitavyāḥ
Accusativevaṅkitavyām vaṅkitavye vaṅkitavyāḥ
Instrumentalvaṅkitavyayā vaṅkitavyābhyām vaṅkitavyābhiḥ
Dativevaṅkitavyāyai vaṅkitavyābhyām vaṅkitavyābhyaḥ
Ablativevaṅkitavyāyāḥ vaṅkitavyābhyām vaṅkitavyābhyaḥ
Genitivevaṅkitavyāyāḥ vaṅkitavyayoḥ vaṅkitavyānām
Locativevaṅkitavyāyām vaṅkitavyayoḥ vaṅkitavyāsu

Adverb -vaṅkitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria