Conjugation tables of tvakṣ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firsttvakṣāmi tvakṣāvaḥ tvakṣāmaḥ
Secondtvakṣasi tvakṣathaḥ tvakṣatha
Thirdtvakṣati tvakṣataḥ tvakṣanti


PassiveSingularDualPlural
Firsttvakṣye tvakṣyāvahe tvakṣyāmahe
Secondtvakṣyase tvakṣyethe tvakṣyadhve
Thirdtvakṣyate tvakṣyete tvakṣyante


Imperfect

ActiveSingularDualPlural
Firstatvakṣam atvakṣāva atvakṣāma
Secondatvakṣaḥ atvakṣatam atvakṣata
Thirdatvakṣat atvakṣatām atvakṣan


PassiveSingularDualPlural
Firstatvakṣye atvakṣyāvahi atvakṣyāmahi
Secondatvakṣyathāḥ atvakṣyethām atvakṣyadhvam
Thirdatvakṣyata atvakṣyetām atvakṣyanta


Optative

ActiveSingularDualPlural
Firsttvakṣeyam tvakṣeva tvakṣema
Secondtvakṣeḥ tvakṣetam tvakṣeta
Thirdtvakṣet tvakṣetām tvakṣeyuḥ


PassiveSingularDualPlural
Firsttvakṣyeya tvakṣyevahi tvakṣyemahi
Secondtvakṣyethāḥ tvakṣyeyāthām tvakṣyedhvam
Thirdtvakṣyeta tvakṣyeyātām tvakṣyeran


Imperative

ActiveSingularDualPlural
Firsttvakṣāṇi tvakṣāva tvakṣāma
Secondtvakṣa tvakṣatam tvakṣata
Thirdtvakṣatu tvakṣatām tvakṣantu


PassiveSingularDualPlural
Firsttvakṣyai tvakṣyāvahai tvakṣyāmahai
Secondtvakṣyasva tvakṣyethām tvakṣyadhvam
Thirdtvakṣyatām tvakṣyetām tvakṣyantām


Future

ActiveSingularDualPlural
Firsttvakṣiṣyāmi tvakṣiṣyāvaḥ tvakṣiṣyāmaḥ
Secondtvakṣiṣyasi tvakṣiṣyathaḥ tvakṣiṣyatha
Thirdtvakṣiṣyati tvakṣiṣyataḥ tvakṣiṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firsttvakṣitāsmi tvakṣitāsvaḥ tvakṣitāsmaḥ
Secondtvakṣitāsi tvakṣitāsthaḥ tvakṣitāstha
Thirdtvakṣitā tvakṣitārau tvakṣitāraḥ


Perfect

ActiveSingularDualPlural
Firsttatvakṣa tatvakṣiva tatvakṣima
Secondtatvakṣitha tatvakṣathuḥ tatvakṣa
Thirdtatvakṣa tatvakṣatuḥ tatvakṣuḥ


Benedictive

ActiveSingularDualPlural
Firsttvakṣyāsam tvakṣyāsva tvakṣyāsma
Secondtvakṣyāḥ tvakṣyāstam tvakṣyāsta
Thirdtvakṣyāt tvakṣyāstām tvakṣyāsuḥ

Participles

Past Passive Participle
tvaṣṭa m. n. tvaṣṭā f.

Past Active Participle
tvaṣṭavat m. n. tvaṣṭavatī f.

Present Active Participle
tvakṣat m. n. tvakṣantī f.

Present Passive Participle
tvakṣyamāṇa m. n. tvakṣyamāṇā f.

Future Active Participle
tvakṣiṣyat m. n. tvakṣiṣyantī f.

Future Passive Participle
tvakṣitavya m. n. tvakṣitavyā f.

Future Passive Participle
tvakṣya m. n. tvakṣyā f.

Future Passive Participle
tvakṣaṇīya m. n. tvakṣaṇīyā f.

Perfect Active Participle
tatvakṣvas m. n. tatvakṣuṣī f.

Indeclinable forms

Infinitive
tvakṣitum

Absolutive
tvaṣṭvā

Absolutive
tvakṣitvā

Absolutive
-tvakṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria