Declension table of ?tvakṣya

Deva

NeuterSingularDualPlural
Nominativetvakṣyam tvakṣye tvakṣyāṇi
Vocativetvakṣya tvakṣye tvakṣyāṇi
Accusativetvakṣyam tvakṣye tvakṣyāṇi
Instrumentaltvakṣyeṇa tvakṣyābhyām tvakṣyaiḥ
Dativetvakṣyāya tvakṣyābhyām tvakṣyebhyaḥ
Ablativetvakṣyāt tvakṣyābhyām tvakṣyebhyaḥ
Genitivetvakṣyasya tvakṣyayoḥ tvakṣyāṇām
Locativetvakṣye tvakṣyayoḥ tvakṣyeṣu

Compound tvakṣya -

Adverb -tvakṣyam -tvakṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria