Declension table of ?tvakṣatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | tvakṣan | tvakṣantau | tvakṣantaḥ |
Vocative | tvakṣan | tvakṣantau | tvakṣantaḥ |
Accusative | tvakṣantam | tvakṣantau | tvakṣataḥ |
Instrumental | tvakṣatā | tvakṣadbhyām | tvakṣadbhiḥ |
Dative | tvakṣate | tvakṣadbhyām | tvakṣadbhyaḥ |
Ablative | tvakṣataḥ | tvakṣadbhyām | tvakṣadbhyaḥ |
Genitive | tvakṣataḥ | tvakṣatoḥ | tvakṣatām |
Locative | tvakṣati | tvakṣatoḥ | tvakṣatsu |