Declension table of ?tvakṣyamāṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | tvakṣyamāṇam | tvakṣyamāṇe | tvakṣyamāṇāni |
Vocative | tvakṣyamāṇa | tvakṣyamāṇe | tvakṣyamāṇāni |
Accusative | tvakṣyamāṇam | tvakṣyamāṇe | tvakṣyamāṇāni |
Instrumental | tvakṣyamāṇena | tvakṣyamāṇābhyām | tvakṣyamāṇaiḥ |
Dative | tvakṣyamāṇāya | tvakṣyamāṇābhyām | tvakṣyamāṇebhyaḥ |
Ablative | tvakṣyamāṇāt | tvakṣyamāṇābhyām | tvakṣyamāṇebhyaḥ |
Genitive | tvakṣyamāṇasya | tvakṣyamāṇayoḥ | tvakṣyamāṇānām |
Locative | tvakṣyamāṇe | tvakṣyamāṇayoḥ | tvakṣyamāṇeṣu |