Declension table of ?tvaṣṭavatīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | tvaṣṭavatī | tvaṣṭavatyau | tvaṣṭavatyaḥ |
Vocative | tvaṣṭavati | tvaṣṭavatyau | tvaṣṭavatyaḥ |
Accusative | tvaṣṭavatīm | tvaṣṭavatyau | tvaṣṭavatīḥ |
Instrumental | tvaṣṭavatyā | tvaṣṭavatībhyām | tvaṣṭavatībhiḥ |
Dative | tvaṣṭavatyai | tvaṣṭavatībhyām | tvaṣṭavatībhyaḥ |
Ablative | tvaṣṭavatyāḥ | tvaṣṭavatībhyām | tvaṣṭavatībhyaḥ |
Genitive | tvaṣṭavatyāḥ | tvaṣṭavatyoḥ | tvaṣṭavatīnām |
Locative | tvaṣṭavatyām | tvaṣṭavatyoḥ | tvaṣṭavatīṣu |