Declension table of ?tvakṣitavyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | tvakṣitavyam | tvakṣitavye | tvakṣitavyāni |
Vocative | tvakṣitavya | tvakṣitavye | tvakṣitavyāni |
Accusative | tvakṣitavyam | tvakṣitavye | tvakṣitavyāni |
Instrumental | tvakṣitavyena | tvakṣitavyābhyām | tvakṣitavyaiḥ |
Dative | tvakṣitavyāya | tvakṣitavyābhyām | tvakṣitavyebhyaḥ |
Ablative | tvakṣitavyāt | tvakṣitavyābhyām | tvakṣitavyebhyaḥ |
Genitive | tvakṣitavyasya | tvakṣitavyayoḥ | tvakṣitavyānām |
Locative | tvakṣitavye | tvakṣitavyayoḥ | tvakṣitavyeṣu |