Declension table of ?tvaṣṭavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | tvaṣṭavān | tvaṣṭavantau | tvaṣṭavantaḥ |
Vocative | tvaṣṭavan | tvaṣṭavantau | tvaṣṭavantaḥ |
Accusative | tvaṣṭavantam | tvaṣṭavantau | tvaṣṭavataḥ |
Instrumental | tvaṣṭavatā | tvaṣṭavadbhyām | tvaṣṭavadbhiḥ |
Dative | tvaṣṭavate | tvaṣṭavadbhyām | tvaṣṭavadbhyaḥ |
Ablative | tvaṣṭavataḥ | tvaṣṭavadbhyām | tvaṣṭavadbhyaḥ |
Genitive | tvaṣṭavataḥ | tvaṣṭavatoḥ | tvaṣṭavatām |
Locative | tvaṣṭavati | tvaṣṭavatoḥ | tvaṣṭavatsu |