Declension table of ?tvakṣiṣyantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | tvakṣiṣyantī | tvakṣiṣyantyau | tvakṣiṣyantyaḥ |
Vocative | tvakṣiṣyanti | tvakṣiṣyantyau | tvakṣiṣyantyaḥ |
Accusative | tvakṣiṣyantīm | tvakṣiṣyantyau | tvakṣiṣyantīḥ |
Instrumental | tvakṣiṣyantyā | tvakṣiṣyantībhyām | tvakṣiṣyantībhiḥ |
Dative | tvakṣiṣyantyai | tvakṣiṣyantībhyām | tvakṣiṣyantībhyaḥ |
Ablative | tvakṣiṣyantyāḥ | tvakṣiṣyantībhyām | tvakṣiṣyantībhyaḥ |
Genitive | tvakṣiṣyantyāḥ | tvakṣiṣyantyoḥ | tvakṣiṣyantīnām |
Locative | tvakṣiṣyantyām | tvakṣiṣyantyoḥ | tvakṣiṣyantīṣu |