Declension table of ?tvakṣatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | tvakṣat | tvakṣantī tvakṣatī | tvakṣanti |
Vocative | tvakṣat | tvakṣantī tvakṣatī | tvakṣanti |
Accusative | tvakṣat | tvakṣantī tvakṣatī | tvakṣanti |
Instrumental | tvakṣatā | tvakṣadbhyām | tvakṣadbhiḥ |
Dative | tvakṣate | tvakṣadbhyām | tvakṣadbhyaḥ |
Ablative | tvakṣataḥ | tvakṣadbhyām | tvakṣadbhyaḥ |
Genitive | tvakṣataḥ | tvakṣatoḥ | tvakṣatām |
Locative | tvakṣati | tvakṣatoḥ | tvakṣatsu |