Declension table of ?tvakṣat

Deva

NeuterSingularDualPlural
Nominativetvakṣat tvakṣantī tvakṣatī tvakṣanti
Vocativetvakṣat tvakṣantī tvakṣatī tvakṣanti
Accusativetvakṣat tvakṣantī tvakṣatī tvakṣanti
Instrumentaltvakṣatā tvakṣadbhyām tvakṣadbhiḥ
Dativetvakṣate tvakṣadbhyām tvakṣadbhyaḥ
Ablativetvakṣataḥ tvakṣadbhyām tvakṣadbhyaḥ
Genitivetvakṣataḥ tvakṣatoḥ tvakṣatām
Locativetvakṣati tvakṣatoḥ tvakṣatsu

Adverb -tvakṣatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria