Declension table of ?tvakṣantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | tvakṣantī | tvakṣantyau | tvakṣantyaḥ |
Vocative | tvakṣanti | tvakṣantyau | tvakṣantyaḥ |
Accusative | tvakṣantīm | tvakṣantyau | tvakṣantīḥ |
Instrumental | tvakṣantyā | tvakṣantībhyām | tvakṣantībhiḥ |
Dative | tvakṣantyai | tvakṣantībhyām | tvakṣantībhyaḥ |
Ablative | tvakṣantyāḥ | tvakṣantībhyām | tvakṣantībhyaḥ |
Genitive | tvakṣantyāḥ | tvakṣantyoḥ | tvakṣantīnām |
Locative | tvakṣantyām | tvakṣantyoḥ | tvakṣantīṣu |