Declension table of ?tvakṣyamāṇāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | tvakṣyamāṇā | tvakṣyamāṇe | tvakṣyamāṇāḥ |
Vocative | tvakṣyamāṇe | tvakṣyamāṇe | tvakṣyamāṇāḥ |
Accusative | tvakṣyamāṇām | tvakṣyamāṇe | tvakṣyamāṇāḥ |
Instrumental | tvakṣyamāṇayā | tvakṣyamāṇābhyām | tvakṣyamāṇābhiḥ |
Dative | tvakṣyamāṇāyai | tvakṣyamāṇābhyām | tvakṣyamāṇābhyaḥ |
Ablative | tvakṣyamāṇāyāḥ | tvakṣyamāṇābhyām | tvakṣyamāṇābhyaḥ |
Genitive | tvakṣyamāṇāyāḥ | tvakṣyamāṇayoḥ | tvakṣyamāṇānām |
Locative | tvakṣyamāṇāyām | tvakṣyamāṇayoḥ | tvakṣyamāṇāsu |