Declension table of ?tvakṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativetvakṣyamāṇaḥ tvakṣyamāṇau tvakṣyamāṇāḥ
Vocativetvakṣyamāṇa tvakṣyamāṇau tvakṣyamāṇāḥ
Accusativetvakṣyamāṇam tvakṣyamāṇau tvakṣyamāṇān
Instrumentaltvakṣyamāṇena tvakṣyamāṇābhyām tvakṣyamāṇaiḥ tvakṣyamāṇebhiḥ
Dativetvakṣyamāṇāya tvakṣyamāṇābhyām tvakṣyamāṇebhyaḥ
Ablativetvakṣyamāṇāt tvakṣyamāṇābhyām tvakṣyamāṇebhyaḥ
Genitivetvakṣyamāṇasya tvakṣyamāṇayoḥ tvakṣyamāṇānām
Locativetvakṣyamāṇe tvakṣyamāṇayoḥ tvakṣyamāṇeṣu

Compound tvakṣyamāṇa -

Adverb -tvakṣyamāṇam -tvakṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria