Declension table of ?tvakṣaṇīyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | tvakṣaṇīyaḥ | tvakṣaṇīyau | tvakṣaṇīyāḥ |
Vocative | tvakṣaṇīya | tvakṣaṇīyau | tvakṣaṇīyāḥ |
Accusative | tvakṣaṇīyam | tvakṣaṇīyau | tvakṣaṇīyān |
Instrumental | tvakṣaṇīyena | tvakṣaṇīyābhyām | tvakṣaṇīyaiḥ tvakṣaṇīyebhiḥ |
Dative | tvakṣaṇīyāya | tvakṣaṇīyābhyām | tvakṣaṇīyebhyaḥ |
Ablative | tvakṣaṇīyāt | tvakṣaṇīyābhyām | tvakṣaṇīyebhyaḥ |
Genitive | tvakṣaṇīyasya | tvakṣaṇīyayoḥ | tvakṣaṇīyānām |
Locative | tvakṣaṇīye | tvakṣaṇīyayoḥ | tvakṣaṇīyeṣu |