Declension table of ?tvakṣaṇīya

Deva

MasculineSingularDualPlural
Nominativetvakṣaṇīyaḥ tvakṣaṇīyau tvakṣaṇīyāḥ
Vocativetvakṣaṇīya tvakṣaṇīyau tvakṣaṇīyāḥ
Accusativetvakṣaṇīyam tvakṣaṇīyau tvakṣaṇīyān
Instrumentaltvakṣaṇīyena tvakṣaṇīyābhyām tvakṣaṇīyaiḥ tvakṣaṇīyebhiḥ
Dativetvakṣaṇīyāya tvakṣaṇīyābhyām tvakṣaṇīyebhyaḥ
Ablativetvakṣaṇīyāt tvakṣaṇīyābhyām tvakṣaṇīyebhyaḥ
Genitivetvakṣaṇīyasya tvakṣaṇīyayoḥ tvakṣaṇīyānām
Locativetvakṣaṇīye tvakṣaṇīyayoḥ tvakṣaṇīyeṣu

Compound tvakṣaṇīya -

Adverb -tvakṣaṇīyam -tvakṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria