तिङन्तावली
त्वक्ष्
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
त्वक्षति
त्वक्षतः
त्वक्षन्ति
मध्यम
त्वक्षसि
त्वक्षथः
त्वक्षथ
उत्तम
त्वक्षामि
त्वक्षावः
त्वक्षामः
कर्मणि
एक
द्वि
बहु
प्रथम
त्वक्ष्यते
त्वक्ष्येते
त्वक्ष्यन्ते
मध्यम
त्वक्ष्यसे
त्वक्ष्येथे
त्वक्ष्यध्वे
उत्तम
त्वक्ष्ये
त्वक्ष्यावहे
त्वक्ष्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अत्वक्षत्
अत्वक्षताम्
अत्वक्षन्
मध्यम
अत्वक्षः
अत्वक्षतम्
अत्वक्षत
उत्तम
अत्वक्षम्
अत्वक्षाव
अत्वक्षाम
कर्मणि
एक
द्वि
बहु
प्रथम
अत्वक्ष्यत
अत्वक्ष्येताम्
अत्वक्ष्यन्त
मध्यम
अत्वक्ष्यथाः
अत्वक्ष्येथाम्
अत्वक्ष्यध्वम्
उत्तम
अत्वक्ष्ये
अत्वक्ष्यावहि
अत्वक्ष्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
त्वक्षेत्
त्वक्षेताम्
त्वक्षेयुः
मध्यम
त्वक्षेः
त्वक्षेतम्
त्वक्षेत
उत्तम
त्वक्षेयम्
त्वक्षेव
त्वक्षेम
कर्मणि
एक
द्वि
बहु
प्रथम
त्वक्ष्येत
त्वक्ष्येयाताम्
त्वक्ष्येरन्
मध्यम
त्वक्ष्येथाः
त्वक्ष्येयाथाम्
त्वक्ष्येध्वम्
उत्तम
त्वक्ष्येय
त्वक्ष्येवहि
त्वक्ष्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
त्वक्षतु
त्वक्षताम्
त्वक्षन्तु
मध्यम
त्वक्ष
त्वक्षतम्
त्वक्षत
उत्तम
त्वक्षाणि
त्वक्षाव
त्वक्षाम
कर्मणि
एक
द्वि
बहु
प्रथम
त्वक्ष्यताम्
त्वक्ष्येताम्
त्वक्ष्यन्ताम्
मध्यम
त्वक्ष्यस्व
त्वक्ष्येथाम्
त्वक्ष्यध्वम्
उत्तम
त्वक्ष्यै
त्वक्ष्यावहै
त्वक्ष्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
त्वक्षिष्यति
त्वक्षिष्यतः
त्वक्षिष्यन्ति
मध्यम
त्वक्षिष्यसि
त्वक्षिष्यथः
त्वक्षिष्यथ
उत्तम
त्वक्षिष्यामि
त्वक्षिष्यावः
त्वक्षिष्यामः
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
त्वक्षिता
त्वक्षितारौ
त्वक्षितारः
मध्यम
त्वक्षितासि
त्वक्षितास्थः
त्वक्षितास्थ
उत्तम
त्वक्षितास्मि
त्वक्षितास्वः
त्वक्षितास्मः
लिट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
तत्वक्ष
तत्वक्षतुः
तत्वक्षुः
मध्यम
तत्वक्षिथ
तत्वक्षथुः
तत्वक्ष
उत्तम
तत्वक्ष
तत्वक्षिव
तत्वक्षिम
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
त्वक्ष्यात्
त्वक्ष्यास्ताम्
त्वक्ष्यासुः
मध्यम
त्वक्ष्याः
त्वक्ष्यास्तम्
त्वक्ष्यास्त
उत्तम
त्वक्ष्यासम्
त्वक्ष्यास्व
त्वक्ष्यास्म
कृदन्त
क्त
त्वष्ट
m.
n.
त्वष्टा
f.
क्तवतु
त्वष्टवत्
m.
n.
त्वष्टवती
f.
शतृ
त्वक्षत्
m.
n.
त्वक्षन्ती
f.
शानच् कर्मणि
त्वक्ष्यमाण
m.
n.
त्वक्ष्यमाणा
f.
लुडादेश पर
त्वक्षिष्यत्
m.
n.
त्वक्षिष्यन्ती
f.
तव्य
त्वक्षितव्य
m.
n.
त्वक्षितव्या
f.
यत्
त्वक्ष्य
m.
n.
त्वक्ष्या
f.
अनीयर्
त्वक्षणीय
m.
n.
त्वक्षणीया
f.
लिडादेश पर
तत्वक्ष्वस्
m.
n.
तत्वक्षुषी
f.
अव्यय
तुमुन्
त्वक्षितुम्
क्त्वा
त्वष्ट्वा
क्त्वा
त्वक्षित्वा
ल्यप्
॰त्वक्ष्य
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2024