Declension table of ?tvakṣitavyāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | tvakṣitavyā | tvakṣitavye | tvakṣitavyāḥ |
Vocative | tvakṣitavye | tvakṣitavye | tvakṣitavyāḥ |
Accusative | tvakṣitavyām | tvakṣitavye | tvakṣitavyāḥ |
Instrumental | tvakṣitavyayā | tvakṣitavyābhyām | tvakṣitavyābhiḥ |
Dative | tvakṣitavyāyai | tvakṣitavyābhyām | tvakṣitavyābhyaḥ |
Ablative | tvakṣitavyāyāḥ | tvakṣitavyābhyām | tvakṣitavyābhyaḥ |
Genitive | tvakṣitavyāyāḥ | tvakṣitavyayoḥ | tvakṣitavyānām |
Locative | tvakṣitavyāyām | tvakṣitavyayoḥ | tvakṣitavyāsu |