Declension table of ?tvakṣaṇīyāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | tvakṣaṇīyā | tvakṣaṇīye | tvakṣaṇīyāḥ |
Vocative | tvakṣaṇīye | tvakṣaṇīye | tvakṣaṇīyāḥ |
Accusative | tvakṣaṇīyām | tvakṣaṇīye | tvakṣaṇīyāḥ |
Instrumental | tvakṣaṇīyayā | tvakṣaṇīyābhyām | tvakṣaṇīyābhiḥ |
Dative | tvakṣaṇīyāyai | tvakṣaṇīyābhyām | tvakṣaṇīyābhyaḥ |
Ablative | tvakṣaṇīyāyāḥ | tvakṣaṇīyābhyām | tvakṣaṇīyābhyaḥ |
Genitive | tvakṣaṇīyāyāḥ | tvakṣaṇīyayoḥ | tvakṣaṇīyānām |
Locative | tvakṣaṇīyāyām | tvakṣaṇīyayoḥ | tvakṣaṇīyāsu |