Declension table of ?tvakṣiṣyatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | tvakṣiṣyan | tvakṣiṣyantau | tvakṣiṣyantaḥ |
Vocative | tvakṣiṣyan | tvakṣiṣyantau | tvakṣiṣyantaḥ |
Accusative | tvakṣiṣyantam | tvakṣiṣyantau | tvakṣiṣyataḥ |
Instrumental | tvakṣiṣyatā | tvakṣiṣyadbhyām | tvakṣiṣyadbhiḥ |
Dative | tvakṣiṣyate | tvakṣiṣyadbhyām | tvakṣiṣyadbhyaḥ |
Ablative | tvakṣiṣyataḥ | tvakṣiṣyadbhyām | tvakṣiṣyadbhyaḥ |
Genitive | tvakṣiṣyataḥ | tvakṣiṣyatoḥ | tvakṣiṣyatām |
Locative | tvakṣiṣyati | tvakṣiṣyatoḥ | tvakṣiṣyatsu |