Conjugation tables of ?tvaṅg

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firsttvaṅgāmi tvaṅgāvaḥ tvaṅgāmaḥ
Secondtvaṅgasi tvaṅgathaḥ tvaṅgatha
Thirdtvaṅgati tvaṅgataḥ tvaṅganti


MiddleSingularDualPlural
Firsttvaṅge tvaṅgāvahe tvaṅgāmahe
Secondtvaṅgase tvaṅgethe tvaṅgadhve
Thirdtvaṅgate tvaṅgete tvaṅgante


PassiveSingularDualPlural
Firsttvaṅgye tvaṅgyāvahe tvaṅgyāmahe
Secondtvaṅgyase tvaṅgyethe tvaṅgyadhve
Thirdtvaṅgyate tvaṅgyete tvaṅgyante


Imperfect

ActiveSingularDualPlural
Firstatvaṅgam atvaṅgāva atvaṅgāma
Secondatvaṅgaḥ atvaṅgatam atvaṅgata
Thirdatvaṅgat atvaṅgatām atvaṅgan


MiddleSingularDualPlural
Firstatvaṅge atvaṅgāvahi atvaṅgāmahi
Secondatvaṅgathāḥ atvaṅgethām atvaṅgadhvam
Thirdatvaṅgata atvaṅgetām atvaṅganta


PassiveSingularDualPlural
Firstatvaṅgye atvaṅgyāvahi atvaṅgyāmahi
Secondatvaṅgyathāḥ atvaṅgyethām atvaṅgyadhvam
Thirdatvaṅgyata atvaṅgyetām atvaṅgyanta


Optative

ActiveSingularDualPlural
Firsttvaṅgeyam tvaṅgeva tvaṅgema
Secondtvaṅgeḥ tvaṅgetam tvaṅgeta
Thirdtvaṅget tvaṅgetām tvaṅgeyuḥ


MiddleSingularDualPlural
Firsttvaṅgeya tvaṅgevahi tvaṅgemahi
Secondtvaṅgethāḥ tvaṅgeyāthām tvaṅgedhvam
Thirdtvaṅgeta tvaṅgeyātām tvaṅgeran


PassiveSingularDualPlural
Firsttvaṅgyeya tvaṅgyevahi tvaṅgyemahi
Secondtvaṅgyethāḥ tvaṅgyeyāthām tvaṅgyedhvam
Thirdtvaṅgyeta tvaṅgyeyātām tvaṅgyeran


Imperative

ActiveSingularDualPlural
Firsttvaṅgāni tvaṅgāva tvaṅgāma
Secondtvaṅga tvaṅgatam tvaṅgata
Thirdtvaṅgatu tvaṅgatām tvaṅgantu


MiddleSingularDualPlural
Firsttvaṅgai tvaṅgāvahai tvaṅgāmahai
Secondtvaṅgasva tvaṅgethām tvaṅgadhvam
Thirdtvaṅgatām tvaṅgetām tvaṅgantām


PassiveSingularDualPlural
Firsttvaṅgyai tvaṅgyāvahai tvaṅgyāmahai
Secondtvaṅgyasva tvaṅgyethām tvaṅgyadhvam
Thirdtvaṅgyatām tvaṅgyetām tvaṅgyantām


Future

ActiveSingularDualPlural
Firsttvaṅgiṣyāmi tvaṅgiṣyāvaḥ tvaṅgiṣyāmaḥ
Secondtvaṅgiṣyasi tvaṅgiṣyathaḥ tvaṅgiṣyatha
Thirdtvaṅgiṣyati tvaṅgiṣyataḥ tvaṅgiṣyanti


MiddleSingularDualPlural
Firsttvaṅgiṣye tvaṅgiṣyāvahe tvaṅgiṣyāmahe
Secondtvaṅgiṣyase tvaṅgiṣyethe tvaṅgiṣyadhve
Thirdtvaṅgiṣyate tvaṅgiṣyete tvaṅgiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firsttvaṅgitāsmi tvaṅgitāsvaḥ tvaṅgitāsmaḥ
Secondtvaṅgitāsi tvaṅgitāsthaḥ tvaṅgitāstha
Thirdtvaṅgitā tvaṅgitārau tvaṅgitāraḥ


Perfect

ActiveSingularDualPlural
Firsttatvaṅga tatvaṅgiva tatvaṅgima
Secondtatvaṅgitha tatvaṅgathuḥ tatvaṅga
Thirdtatvaṅga tatvaṅgatuḥ tatvaṅguḥ


MiddleSingularDualPlural
Firsttatvaṅge tatvaṅgivahe tatvaṅgimahe
Secondtatvaṅgiṣe tatvaṅgāthe tatvaṅgidhve
Thirdtatvaṅge tatvaṅgāte tatvaṅgire


Benedictive

ActiveSingularDualPlural
Firsttvaṅgyāsam tvaṅgyāsva tvaṅgyāsma
Secondtvaṅgyāḥ tvaṅgyāstam tvaṅgyāsta
Thirdtvaṅgyāt tvaṅgyāstām tvaṅgyāsuḥ

Participles

Past Passive Participle
tvaṅgita m. n. tvaṅgitā f.

Past Active Participle
tvaṅgitavat m. n. tvaṅgitavatī f.

Present Active Participle
tvaṅgat m. n. tvaṅgantī f.

Present Middle Participle
tvaṅgamāna m. n. tvaṅgamānā f.

Present Passive Participle
tvaṅgyamāna m. n. tvaṅgyamānā f.

Future Active Participle
tvaṅgiṣyat m. n. tvaṅgiṣyantī f.

Future Middle Participle
tvaṅgiṣyamāṇa m. n. tvaṅgiṣyamāṇā f.

Future Passive Participle
tvaṅgitavya m. n. tvaṅgitavyā f.

Future Passive Participle
tvaṅgya m. n. tvaṅgyā f.

Future Passive Participle
tvaṅganīya m. n. tvaṅganīyā f.

Perfect Active Participle
tatvaṅgvas m. n. tatvaṅguṣī f.

Perfect Middle Participle
tatvaṅgāna m. n. tatvaṅgānā f.

Indeclinable forms

Infinitive
tvaṅgitum

Absolutive
tvaṅgitvā

Absolutive
-tvaṅgya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria