Declension table of ?tvaṅgamāna

Deva

MasculineSingularDualPlural
Nominativetvaṅgamānaḥ tvaṅgamānau tvaṅgamānāḥ
Vocativetvaṅgamāna tvaṅgamānau tvaṅgamānāḥ
Accusativetvaṅgamānam tvaṅgamānau tvaṅgamānān
Instrumentaltvaṅgamānena tvaṅgamānābhyām tvaṅgamānaiḥ tvaṅgamānebhiḥ
Dativetvaṅgamānāya tvaṅgamānābhyām tvaṅgamānebhyaḥ
Ablativetvaṅgamānāt tvaṅgamānābhyām tvaṅgamānebhyaḥ
Genitivetvaṅgamānasya tvaṅgamānayoḥ tvaṅgamānānām
Locativetvaṅgamāne tvaṅgamānayoḥ tvaṅgamāneṣu

Compound tvaṅgamāna -

Adverb -tvaṅgamānam -tvaṅgamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria