Declension table of ?tvaṅgitā

Deva

FeminineSingularDualPlural
Nominativetvaṅgitā tvaṅgite tvaṅgitāḥ
Vocativetvaṅgite tvaṅgite tvaṅgitāḥ
Accusativetvaṅgitām tvaṅgite tvaṅgitāḥ
Instrumentaltvaṅgitayā tvaṅgitābhyām tvaṅgitābhiḥ
Dativetvaṅgitāyai tvaṅgitābhyām tvaṅgitābhyaḥ
Ablativetvaṅgitāyāḥ tvaṅgitābhyām tvaṅgitābhyaḥ
Genitivetvaṅgitāyāḥ tvaṅgitayoḥ tvaṅgitānām
Locativetvaṅgitāyām tvaṅgitayoḥ tvaṅgitāsu

Adverb -tvaṅgitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria