Declension table of ?tvaṅgamānā

Deva

FeminineSingularDualPlural
Nominativetvaṅgamānā tvaṅgamāne tvaṅgamānāḥ
Vocativetvaṅgamāne tvaṅgamāne tvaṅgamānāḥ
Accusativetvaṅgamānām tvaṅgamāne tvaṅgamānāḥ
Instrumentaltvaṅgamānayā tvaṅgamānābhyām tvaṅgamānābhiḥ
Dativetvaṅgamānāyai tvaṅgamānābhyām tvaṅgamānābhyaḥ
Ablativetvaṅgamānāyāḥ tvaṅgamānābhyām tvaṅgamānābhyaḥ
Genitivetvaṅgamānāyāḥ tvaṅgamānayoḥ tvaṅgamānānām
Locativetvaṅgamānāyām tvaṅgamānayoḥ tvaṅgamānāsu

Adverb -tvaṅgamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria