Declension table of ?tvaṅgitavatī

Deva

FeminineSingularDualPlural
Nominativetvaṅgitavatī tvaṅgitavatyau tvaṅgitavatyaḥ
Vocativetvaṅgitavati tvaṅgitavatyau tvaṅgitavatyaḥ
Accusativetvaṅgitavatīm tvaṅgitavatyau tvaṅgitavatīḥ
Instrumentaltvaṅgitavatyā tvaṅgitavatībhyām tvaṅgitavatībhiḥ
Dativetvaṅgitavatyai tvaṅgitavatībhyām tvaṅgitavatībhyaḥ
Ablativetvaṅgitavatyāḥ tvaṅgitavatībhyām tvaṅgitavatībhyaḥ
Genitivetvaṅgitavatyāḥ tvaṅgitavatyoḥ tvaṅgitavatīnām
Locativetvaṅgitavatyām tvaṅgitavatyoḥ tvaṅgitavatīṣu

Compound tvaṅgitavati - tvaṅgitavatī -

Adverb -tvaṅgitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria