Declension table of ?tvaṅgitavyā

Deva

FeminineSingularDualPlural
Nominativetvaṅgitavyā tvaṅgitavye tvaṅgitavyāḥ
Vocativetvaṅgitavye tvaṅgitavye tvaṅgitavyāḥ
Accusativetvaṅgitavyām tvaṅgitavye tvaṅgitavyāḥ
Instrumentaltvaṅgitavyayā tvaṅgitavyābhyām tvaṅgitavyābhiḥ
Dativetvaṅgitavyāyai tvaṅgitavyābhyām tvaṅgitavyābhyaḥ
Ablativetvaṅgitavyāyāḥ tvaṅgitavyābhyām tvaṅgitavyābhyaḥ
Genitivetvaṅgitavyāyāḥ tvaṅgitavyayoḥ tvaṅgitavyānām
Locativetvaṅgitavyāyām tvaṅgitavyayoḥ tvaṅgitavyāsu

Adverb -tvaṅgitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria