Declension table of ?tvaṅgiṣyantī

Deva

FeminineSingularDualPlural
Nominativetvaṅgiṣyantī tvaṅgiṣyantyau tvaṅgiṣyantyaḥ
Vocativetvaṅgiṣyanti tvaṅgiṣyantyau tvaṅgiṣyantyaḥ
Accusativetvaṅgiṣyantīm tvaṅgiṣyantyau tvaṅgiṣyantīḥ
Instrumentaltvaṅgiṣyantyā tvaṅgiṣyantībhyām tvaṅgiṣyantībhiḥ
Dativetvaṅgiṣyantyai tvaṅgiṣyantībhyām tvaṅgiṣyantībhyaḥ
Ablativetvaṅgiṣyantyāḥ tvaṅgiṣyantībhyām tvaṅgiṣyantībhyaḥ
Genitivetvaṅgiṣyantyāḥ tvaṅgiṣyantyoḥ tvaṅgiṣyantīnām
Locativetvaṅgiṣyantyām tvaṅgiṣyantyoḥ tvaṅgiṣyantīṣu

Compound tvaṅgiṣyanti - tvaṅgiṣyantī -

Adverb -tvaṅgiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria