Declension table of ?tvaṅgitavat

Deva

MasculineSingularDualPlural
Nominativetvaṅgitavān tvaṅgitavantau tvaṅgitavantaḥ
Vocativetvaṅgitavan tvaṅgitavantau tvaṅgitavantaḥ
Accusativetvaṅgitavantam tvaṅgitavantau tvaṅgitavataḥ
Instrumentaltvaṅgitavatā tvaṅgitavadbhyām tvaṅgitavadbhiḥ
Dativetvaṅgitavate tvaṅgitavadbhyām tvaṅgitavadbhyaḥ
Ablativetvaṅgitavataḥ tvaṅgitavadbhyām tvaṅgitavadbhyaḥ
Genitivetvaṅgitavataḥ tvaṅgitavatoḥ tvaṅgitavatām
Locativetvaṅgitavati tvaṅgitavatoḥ tvaṅgitavatsu

Compound tvaṅgitavat -

Adverb -tvaṅgitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria