तिङन्तावली ?त्वङ्ग्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमत्वङ्गति त्वङ्गतः त्वङ्गन्ति
मध्यमत्वङ्गसि त्वङ्गथः त्वङ्गथ
उत्तमत्वङ्गामि त्वङ्गावः त्वङ्गामः


आत्मनेपदेएकद्विबहु
प्रथमत्वङ्गते त्वङ्गेते त्वङ्गन्ते
मध्यमत्वङ्गसे त्वङ्गेथे त्वङ्गध्वे
उत्तमत्वङ्गे त्वङ्गावहे त्वङ्गामहे


कर्मणिएकद्विबहु
प्रथमत्वङ्ग्यते त्वङ्ग्येते त्वङ्ग्यन्ते
मध्यमत्वङ्ग्यसे त्वङ्ग्येथे त्वङ्ग्यध्वे
उत्तमत्वङ्ग्ये त्वङ्ग्यावहे त्वङ्ग्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअत्वङ्गत् अत्वङ्गताम् अत्वङ्गन्
मध्यमअत्वङ्गः अत्वङ्गतम् अत्वङ्गत
उत्तमअत्वङ्गम् अत्वङ्गाव अत्वङ्गाम


आत्मनेपदेएकद्विबहु
प्रथमअत्वङ्गत अत्वङ्गेताम् अत्वङ्गन्त
मध्यमअत्वङ्गथाः अत्वङ्गेथाम् अत्वङ्गध्वम्
उत्तमअत्वङ्गे अत्वङ्गावहि अत्वङ्गामहि


कर्मणिएकद्विबहु
प्रथमअत्वङ्ग्यत अत्वङ्ग्येताम् अत्वङ्ग्यन्त
मध्यमअत्वङ्ग्यथाः अत्वङ्ग्येथाम् अत्वङ्ग्यध्वम्
उत्तमअत्वङ्ग्ये अत्वङ्ग्यावहि अत्वङ्ग्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमत्वङ्गेत् त्वङ्गेताम् त्वङ्गेयुः
मध्यमत्वङ्गेः त्वङ्गेतम् त्वङ्गेत
उत्तमत्वङ्गेयम् त्वङ्गेव त्वङ्गेम


आत्मनेपदेएकद्विबहु
प्रथमत्वङ्गेत त्वङ्गेयाताम् त्वङ्गेरन्
मध्यमत्वङ्गेथाः त्वङ्गेयाथाम् त्वङ्गेध्वम्
उत्तमत्वङ्गेय त्वङ्गेवहि त्वङ्गेमहि


कर्मणिएकद्विबहु
प्रथमत्वङ्ग्येत त्वङ्ग्येयाताम् त्वङ्ग्येरन्
मध्यमत्वङ्ग्येथाः त्वङ्ग्येयाथाम् त्वङ्ग्येध्वम्
उत्तमत्वङ्ग्येय त्वङ्ग्येवहि त्वङ्ग्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमत्वङ्गतु त्वङ्गताम् त्वङ्गन्तु
मध्यमत्वङ्ग त्वङ्गतम् त्वङ्गत
उत्तमत्वङ्गानि त्वङ्गाव त्वङ्गाम


आत्मनेपदेएकद्विबहु
प्रथमत्वङ्गताम् त्वङ्गेताम् त्वङ्गन्ताम्
मध्यमत्वङ्गस्व त्वङ्गेथाम् त्वङ्गध्वम्
उत्तमत्वङ्गै त्वङ्गावहै त्वङ्गामहै


कर्मणिएकद्विबहु
प्रथमत्वङ्ग्यताम् त्वङ्ग्येताम् त्वङ्ग्यन्ताम्
मध्यमत्वङ्ग्यस्व त्वङ्ग्येथाम् त्वङ्ग्यध्वम्
उत्तमत्वङ्ग्यै त्वङ्ग्यावहै त्वङ्ग्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमत्वङ्गिष्यति त्वङ्गिष्यतः त्वङ्गिष्यन्ति
मध्यमत्वङ्गिष्यसि त्वङ्गिष्यथः त्वङ्गिष्यथ
उत्तमत्वङ्गिष्यामि त्वङ्गिष्यावः त्वङ्गिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमत्वङ्गिष्यते त्वङ्गिष्येते त्वङ्गिष्यन्ते
मध्यमत्वङ्गिष्यसे त्वङ्गिष्येथे त्वङ्गिष्यध्वे
उत्तमत्वङ्गिष्ये त्वङ्गिष्यावहे त्वङ्गिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमत्वङ्गिता त्वङ्गितारौ त्वङ्गितारः
मध्यमत्वङ्गितासि त्वङ्गितास्थः त्वङ्गितास्थ
उत्तमत्वङ्गितास्मि त्वङ्गितास्वः त्वङ्गितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमतत्वङ्ग तत्वङ्गतुः तत्वङ्गुः
मध्यमतत्वङ्गिथ तत्वङ्गथुः तत्वङ्ग
उत्तमतत्वङ्ग तत्वङ्गिव तत्वङ्गिम


आत्मनेपदेएकद्विबहु
प्रथमतत्वङ्गे तत्वङ्गाते तत्वङ्गिरे
मध्यमतत्वङ्गिषे तत्वङ्गाथे तत्वङ्गिध्वे
उत्तमतत्वङ्गे तत्वङ्गिवहे तत्वङ्गिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमत्वङ्ग्यात् त्वङ्ग्यास्ताम् त्वङ्ग्यासुः
मध्यमत्वङ्ग्याः त्वङ्ग्यास्तम् त्वङ्ग्यास्त
उत्तमत्वङ्ग्यासम् त्वङ्ग्यास्व त्वङ्ग्यास्म

कृदन्त

क्त
त्वङ्गित m. n. त्वङ्गिता f.

क्तवतु
त्वङ्गितवत् m. n. त्वङ्गितवती f.

शतृ
त्वङ्गत् m. n. त्वङ्गन्ती f.

शानच्
त्वङ्गमान m. n. त्वङ्गमाना f.

शानच् कर्मणि
त्वङ्ग्यमान m. n. त्वङ्ग्यमाना f.

लुडादेश पर
त्वङ्गिष्यत् m. n. त्वङ्गिष्यन्ती f.

लुडादेश आत्म
त्वङ्गिष्यमाण m. n. त्वङ्गिष्यमाणा f.

तव्य
त्वङ्गितव्य m. n. त्वङ्गितव्या f.

यत्
त्वङ्ग्य m. n. त्वङ्ग्या f.

अनीयर्
त्वङ्गनीय m. n. त्वङ्गनीया f.

लिडादेश पर
तत्वङ्ग्वस् m. n. तत्वङ्गुषी f.

लिडादेश आत्म
तत्वङ्गान m. n. तत्वङ्गाना f.

अव्यय

तुमुन्
त्वङ्गितुम्

क्त्वा
त्वङ्गित्वा

ल्यप्
॰त्वङ्ग्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria