Declension table of ?tvaṅgat

Deva

NeuterSingularDualPlural
Nominativetvaṅgat tvaṅgantī tvaṅgatī tvaṅganti
Vocativetvaṅgat tvaṅgantī tvaṅgatī tvaṅganti
Accusativetvaṅgat tvaṅgantī tvaṅgatī tvaṅganti
Instrumentaltvaṅgatā tvaṅgadbhyām tvaṅgadbhiḥ
Dativetvaṅgate tvaṅgadbhyām tvaṅgadbhyaḥ
Ablativetvaṅgataḥ tvaṅgadbhyām tvaṅgadbhyaḥ
Genitivetvaṅgataḥ tvaṅgatoḥ tvaṅgatām
Locativetvaṅgati tvaṅgatoḥ tvaṅgatsu

Adverb -tvaṅgatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria