Declension table of ?tvaṅgantī

Deva

FeminineSingularDualPlural
Nominativetvaṅgantī tvaṅgantyau tvaṅgantyaḥ
Vocativetvaṅganti tvaṅgantyau tvaṅgantyaḥ
Accusativetvaṅgantīm tvaṅgantyau tvaṅgantīḥ
Instrumentaltvaṅgantyā tvaṅgantībhyām tvaṅgantībhiḥ
Dativetvaṅgantyai tvaṅgantībhyām tvaṅgantībhyaḥ
Ablativetvaṅgantyāḥ tvaṅgantībhyām tvaṅgantībhyaḥ
Genitivetvaṅgantyāḥ tvaṅgantyoḥ tvaṅgantīnām
Locativetvaṅgantyām tvaṅgantyoḥ tvaṅgantīṣu

Compound tvaṅganti - tvaṅgantī -

Adverb -tvaṅganti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria