Declension table of ?tvaṅgat

Deva

MasculineSingularDualPlural
Nominativetvaṅgan tvaṅgantau tvaṅgantaḥ
Vocativetvaṅgan tvaṅgantau tvaṅgantaḥ
Accusativetvaṅgantam tvaṅgantau tvaṅgataḥ
Instrumentaltvaṅgatā tvaṅgadbhyām tvaṅgadbhiḥ
Dativetvaṅgate tvaṅgadbhyām tvaṅgadbhyaḥ
Ablativetvaṅgataḥ tvaṅgadbhyām tvaṅgadbhyaḥ
Genitivetvaṅgataḥ tvaṅgatoḥ tvaṅgatām
Locativetvaṅgati tvaṅgatoḥ tvaṅgatsu

Compound tvaṅgat -

Adverb -tvaṅgantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria