Declension table of ?tvaṅgiṣyat

Deva

MasculineSingularDualPlural
Nominativetvaṅgiṣyan tvaṅgiṣyantau tvaṅgiṣyantaḥ
Vocativetvaṅgiṣyan tvaṅgiṣyantau tvaṅgiṣyantaḥ
Accusativetvaṅgiṣyantam tvaṅgiṣyantau tvaṅgiṣyataḥ
Instrumentaltvaṅgiṣyatā tvaṅgiṣyadbhyām tvaṅgiṣyadbhiḥ
Dativetvaṅgiṣyate tvaṅgiṣyadbhyām tvaṅgiṣyadbhyaḥ
Ablativetvaṅgiṣyataḥ tvaṅgiṣyadbhyām tvaṅgiṣyadbhyaḥ
Genitivetvaṅgiṣyataḥ tvaṅgiṣyatoḥ tvaṅgiṣyatām
Locativetvaṅgiṣyati tvaṅgiṣyatoḥ tvaṅgiṣyatsu

Compound tvaṅgiṣyat -

Adverb -tvaṅgiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria