Declension table of ?tatvaṅgānā

Deva

FeminineSingularDualPlural
Nominativetatvaṅgānā tatvaṅgāne tatvaṅgānāḥ
Vocativetatvaṅgāne tatvaṅgāne tatvaṅgānāḥ
Accusativetatvaṅgānām tatvaṅgāne tatvaṅgānāḥ
Instrumentaltatvaṅgānayā tatvaṅgānābhyām tatvaṅgānābhiḥ
Dativetatvaṅgānāyai tatvaṅgānābhyām tatvaṅgānābhyaḥ
Ablativetatvaṅgānāyāḥ tatvaṅgānābhyām tatvaṅgānābhyaḥ
Genitivetatvaṅgānāyāḥ tatvaṅgānayoḥ tatvaṅgānānām
Locativetatvaṅgānāyām tatvaṅgānayoḥ tatvaṅgānāsu

Adverb -tatvaṅgānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria