Declension table of ?tvaṅgiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativetvaṅgiṣyamāṇā tvaṅgiṣyamāṇe tvaṅgiṣyamāṇāḥ
Vocativetvaṅgiṣyamāṇe tvaṅgiṣyamāṇe tvaṅgiṣyamāṇāḥ
Accusativetvaṅgiṣyamāṇām tvaṅgiṣyamāṇe tvaṅgiṣyamāṇāḥ
Instrumentaltvaṅgiṣyamāṇayā tvaṅgiṣyamāṇābhyām tvaṅgiṣyamāṇābhiḥ
Dativetvaṅgiṣyamāṇāyai tvaṅgiṣyamāṇābhyām tvaṅgiṣyamāṇābhyaḥ
Ablativetvaṅgiṣyamāṇāyāḥ tvaṅgiṣyamāṇābhyām tvaṅgiṣyamāṇābhyaḥ
Genitivetvaṅgiṣyamāṇāyāḥ tvaṅgiṣyamāṇayoḥ tvaṅgiṣyamāṇānām
Locativetvaṅgiṣyamāṇāyām tvaṅgiṣyamāṇayoḥ tvaṅgiṣyamāṇāsu

Adverb -tvaṅgiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria