Declension table of ?tvaṅganīya

Deva

NeuterSingularDualPlural
Nominativetvaṅganīyam tvaṅganīye tvaṅganīyāni
Vocativetvaṅganīya tvaṅganīye tvaṅganīyāni
Accusativetvaṅganīyam tvaṅganīye tvaṅganīyāni
Instrumentaltvaṅganīyena tvaṅganīyābhyām tvaṅganīyaiḥ
Dativetvaṅganīyāya tvaṅganīyābhyām tvaṅganīyebhyaḥ
Ablativetvaṅganīyāt tvaṅganīyābhyām tvaṅganīyebhyaḥ
Genitivetvaṅganīyasya tvaṅganīyayoḥ tvaṅganīyānām
Locativetvaṅganīye tvaṅganīyayoḥ tvaṅganīyeṣu

Compound tvaṅganīya -

Adverb -tvaṅganīyam -tvaṅganīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria