Declension table of ?tvaṅgyamāna

Deva

NeuterSingularDualPlural
Nominativetvaṅgyamānam tvaṅgyamāne tvaṅgyamānāni
Vocativetvaṅgyamāna tvaṅgyamāne tvaṅgyamānāni
Accusativetvaṅgyamānam tvaṅgyamāne tvaṅgyamānāni
Instrumentaltvaṅgyamānena tvaṅgyamānābhyām tvaṅgyamānaiḥ
Dativetvaṅgyamānāya tvaṅgyamānābhyām tvaṅgyamānebhyaḥ
Ablativetvaṅgyamānāt tvaṅgyamānābhyām tvaṅgyamānebhyaḥ
Genitivetvaṅgyamānasya tvaṅgyamānayoḥ tvaṅgyamānānām
Locativetvaṅgyamāne tvaṅgyamānayoḥ tvaṅgyamāneṣu

Compound tvaṅgyamāna -

Adverb -tvaṅgyamānam -tvaṅgyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria