Conjugation tables of ?svaṅg

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstsvaṅgāmi svaṅgāvaḥ svaṅgāmaḥ
Secondsvaṅgasi svaṅgathaḥ svaṅgatha
Thirdsvaṅgati svaṅgataḥ svaṅganti


MiddleSingularDualPlural
Firstsvaṅge svaṅgāvahe svaṅgāmahe
Secondsvaṅgase svaṅgethe svaṅgadhve
Thirdsvaṅgate svaṅgete svaṅgante


PassiveSingularDualPlural
Firstsvaṅgye svaṅgyāvahe svaṅgyāmahe
Secondsvaṅgyase svaṅgyethe svaṅgyadhve
Thirdsvaṅgyate svaṅgyete svaṅgyante


Imperfect

ActiveSingularDualPlural
Firstasvaṅgam asvaṅgāva asvaṅgāma
Secondasvaṅgaḥ asvaṅgatam asvaṅgata
Thirdasvaṅgat asvaṅgatām asvaṅgan


MiddleSingularDualPlural
Firstasvaṅge asvaṅgāvahi asvaṅgāmahi
Secondasvaṅgathāḥ asvaṅgethām asvaṅgadhvam
Thirdasvaṅgata asvaṅgetām asvaṅganta


PassiveSingularDualPlural
Firstasvaṅgye asvaṅgyāvahi asvaṅgyāmahi
Secondasvaṅgyathāḥ asvaṅgyethām asvaṅgyadhvam
Thirdasvaṅgyata asvaṅgyetām asvaṅgyanta


Optative

ActiveSingularDualPlural
Firstsvaṅgeyam svaṅgeva svaṅgema
Secondsvaṅgeḥ svaṅgetam svaṅgeta
Thirdsvaṅget svaṅgetām svaṅgeyuḥ


MiddleSingularDualPlural
Firstsvaṅgeya svaṅgevahi svaṅgemahi
Secondsvaṅgethāḥ svaṅgeyāthām svaṅgedhvam
Thirdsvaṅgeta svaṅgeyātām svaṅgeran


PassiveSingularDualPlural
Firstsvaṅgyeya svaṅgyevahi svaṅgyemahi
Secondsvaṅgyethāḥ svaṅgyeyāthām svaṅgyedhvam
Thirdsvaṅgyeta svaṅgyeyātām svaṅgyeran


Imperative

ActiveSingularDualPlural
Firstsvaṅgāni svaṅgāva svaṅgāma
Secondsvaṅga svaṅgatam svaṅgata
Thirdsvaṅgatu svaṅgatām svaṅgantu


MiddleSingularDualPlural
Firstsvaṅgai svaṅgāvahai svaṅgāmahai
Secondsvaṅgasva svaṅgethām svaṅgadhvam
Thirdsvaṅgatām svaṅgetām svaṅgantām


PassiveSingularDualPlural
Firstsvaṅgyai svaṅgyāvahai svaṅgyāmahai
Secondsvaṅgyasva svaṅgyethām svaṅgyadhvam
Thirdsvaṅgyatām svaṅgyetām svaṅgyantām


Future

ActiveSingularDualPlural
Firstsvaṅgiṣyāmi svaṅgiṣyāvaḥ svaṅgiṣyāmaḥ
Secondsvaṅgiṣyasi svaṅgiṣyathaḥ svaṅgiṣyatha
Thirdsvaṅgiṣyati svaṅgiṣyataḥ svaṅgiṣyanti


MiddleSingularDualPlural
Firstsvaṅgiṣye svaṅgiṣyāvahe svaṅgiṣyāmahe
Secondsvaṅgiṣyase svaṅgiṣyethe svaṅgiṣyadhve
Thirdsvaṅgiṣyate svaṅgiṣyete svaṅgiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstsvaṅgitāsmi svaṅgitāsvaḥ svaṅgitāsmaḥ
Secondsvaṅgitāsi svaṅgitāsthaḥ svaṅgitāstha
Thirdsvaṅgitā svaṅgitārau svaṅgitāraḥ


Perfect

ActiveSingularDualPlural
Firstsasvaṅga sasvaṅgiva sasvaṅgima
Secondsasvaṅgitha sasvaṅgathuḥ sasvaṅga
Thirdsasvaṅga sasvaṅgatuḥ sasvaṅguḥ


MiddleSingularDualPlural
Firstsasvaṅge sasvaṅgivahe sasvaṅgimahe
Secondsasvaṅgiṣe sasvaṅgāthe sasvaṅgidhve
Thirdsasvaṅge sasvaṅgāte sasvaṅgire


Benedictive

ActiveSingularDualPlural
Firstsvaṅgyāsam svaṅgyāsva svaṅgyāsma
Secondsvaṅgyāḥ svaṅgyāstam svaṅgyāsta
Thirdsvaṅgyāt svaṅgyāstām svaṅgyāsuḥ

Participles

Past Passive Participle
svaṅgita m. n. svaṅgitā f.

Past Active Participle
svaṅgitavat m. n. svaṅgitavatī f.

Present Active Participle
svaṅgat m. n. svaṅgantī f.

Present Middle Participle
svaṅgamāna m. n. svaṅgamānā f.

Present Passive Participle
svaṅgyamāna m. n. svaṅgyamānā f.

Future Active Participle
svaṅgiṣyat m. n. svaṅgiṣyantī f.

Future Middle Participle
svaṅgiṣyamāṇa m. n. svaṅgiṣyamāṇā f.

Future Passive Participle
svaṅgitavya m. n. svaṅgitavyā f.

Future Passive Participle
svaṅgya m. n. svaṅgyā f.

Future Passive Participle
svaṅganīya m. n. svaṅganīyā f.

Perfect Active Participle
sasvaṅgvas m. n. sasvaṅguṣī f.

Perfect Middle Participle
sasvaṅgāna m. n. sasvaṅgānā f.

Indeclinable forms

Infinitive
svaṅgitum

Absolutive
svaṅgitvā

Absolutive
-svaṅgya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria