Declension table of ?svaṅgamāna

Deva

NeuterSingularDualPlural
Nominativesvaṅgamānam svaṅgamāne svaṅgamānāni
Vocativesvaṅgamāna svaṅgamāne svaṅgamānāni
Accusativesvaṅgamānam svaṅgamāne svaṅgamānāni
Instrumentalsvaṅgamānena svaṅgamānābhyām svaṅgamānaiḥ
Dativesvaṅgamānāya svaṅgamānābhyām svaṅgamānebhyaḥ
Ablativesvaṅgamānāt svaṅgamānābhyām svaṅgamānebhyaḥ
Genitivesvaṅgamānasya svaṅgamānayoḥ svaṅgamānānām
Locativesvaṅgamāne svaṅgamānayoḥ svaṅgamāneṣu

Compound svaṅgamāna -

Adverb -svaṅgamānam -svaṅgamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria