Declension table of ?svaṅgiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativesvaṅgiṣyamāṇaḥ svaṅgiṣyamāṇau svaṅgiṣyamāṇāḥ
Vocativesvaṅgiṣyamāṇa svaṅgiṣyamāṇau svaṅgiṣyamāṇāḥ
Accusativesvaṅgiṣyamāṇam svaṅgiṣyamāṇau svaṅgiṣyamāṇān
Instrumentalsvaṅgiṣyamāṇena svaṅgiṣyamāṇābhyām svaṅgiṣyamāṇaiḥ svaṅgiṣyamāṇebhiḥ
Dativesvaṅgiṣyamāṇāya svaṅgiṣyamāṇābhyām svaṅgiṣyamāṇebhyaḥ
Ablativesvaṅgiṣyamāṇāt svaṅgiṣyamāṇābhyām svaṅgiṣyamāṇebhyaḥ
Genitivesvaṅgiṣyamāṇasya svaṅgiṣyamāṇayoḥ svaṅgiṣyamāṇānām
Locativesvaṅgiṣyamāṇe svaṅgiṣyamāṇayoḥ svaṅgiṣyamāṇeṣu

Compound svaṅgiṣyamāṇa -

Adverb -svaṅgiṣyamāṇam -svaṅgiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria