Declension table of ?svaṅgiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativesvaṅgiṣyamāṇā svaṅgiṣyamāṇe svaṅgiṣyamāṇāḥ
Vocativesvaṅgiṣyamāṇe svaṅgiṣyamāṇe svaṅgiṣyamāṇāḥ
Accusativesvaṅgiṣyamāṇām svaṅgiṣyamāṇe svaṅgiṣyamāṇāḥ
Instrumentalsvaṅgiṣyamāṇayā svaṅgiṣyamāṇābhyām svaṅgiṣyamāṇābhiḥ
Dativesvaṅgiṣyamāṇāyai svaṅgiṣyamāṇābhyām svaṅgiṣyamāṇābhyaḥ
Ablativesvaṅgiṣyamāṇāyāḥ svaṅgiṣyamāṇābhyām svaṅgiṣyamāṇābhyaḥ
Genitivesvaṅgiṣyamāṇāyāḥ svaṅgiṣyamāṇayoḥ svaṅgiṣyamāṇānām
Locativesvaṅgiṣyamāṇāyām svaṅgiṣyamāṇayoḥ svaṅgiṣyamāṇāsu

Adverb -svaṅgiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria