Declension table of ?svaṅgita

Deva

MasculineSingularDualPlural
Nominativesvaṅgitaḥ svaṅgitau svaṅgitāḥ
Vocativesvaṅgita svaṅgitau svaṅgitāḥ
Accusativesvaṅgitam svaṅgitau svaṅgitān
Instrumentalsvaṅgitena svaṅgitābhyām svaṅgitaiḥ svaṅgitebhiḥ
Dativesvaṅgitāya svaṅgitābhyām svaṅgitebhyaḥ
Ablativesvaṅgitāt svaṅgitābhyām svaṅgitebhyaḥ
Genitivesvaṅgitasya svaṅgitayoḥ svaṅgitānām
Locativesvaṅgite svaṅgitayoḥ svaṅgiteṣu

Compound svaṅgita -

Adverb -svaṅgitam -svaṅgitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria